B 106-19 Jalahomanāgasamādhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 106/19
Title: Jalahomanāgasamādhi
Dimensions: 20 x 8 cm x 22 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1034
Remarks:


Reel No. B 106-19 Inventory No. 26057

Title Jalahomadānanāgasamādhividhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 20.0 x 8.0 cm

Folios 19

Lines per Folio 6–7

Scribe Candrapati Vajrācārya

Date of Copying SAM (NS) 930

Place of Copying Kathmandu

Place of Deposit NAK

Accession No. 4/1034

Used for edition

Manuscript Features

Exps. 9 and 10 are two exposures of the same folio.

Excerpts

Beginning

❖ oṃ namaḥ śrīvajrasatvāya ||

panāri kūpa thāpanā nābhi āgamasa mānabhani cāgva (2) 9

madhye vṛhi, tacho, vīja, hera, dhātu pādhāra ||

pūrvva, vṛhi, svānavā, ⟪tā⟫ vī nīla dhātu (3) luṃ ||

dakṣiṇa, vṛhi, māsa, vīja, puṣparāja, dhātu, sija ||

paści, vṛhi, cho, vīja, kasahlaṃ, dhā(4)tu, maṇika ||

uttare, vṛhi, puoā vīja, male, dhātu oho ||

a vṛ, hāmra, vīja karkkaṭana (5) dhātu hmala ||

naiṛ, vṛhi, ekā, vī vidura dhātu liḍi ||

vā vṛhi bhoyūmra vī lāvata, dhātu naṃ ||

īśā vīja karkkataṃ dhā hmala ||

bhuguti paṃcāmṛta || (exp. 3t1–5)

«Middle:»

iti jalahomadā(6)navidhi samāpta || śubhaṃ || (exp. 10t5–6)

❖ oṃ namaḥ śrīvajrasatvāya ||     ||

oṃ āḥ hūṃ śrīmadvajrasata guruvara caraṇa ka(10b1)malāyatyādi × ||

oṃ samanvā harantu mā buddhā aśeṣādiṣu sasṭhitāṃ

namo vairo(2)canādi saphalā varuṇanāgarājā jalendra

varuṇatvā sarvanāgasamādhipa sa(3)ptākṛtva phanābhāsaḥ

pravalāya marupakama sarvasatvajanajanī dharmmāya va(4)ruṇātmako haṃ |

(exp. 10t7–exp.4)

End

oṃ āḥ hūṃ hoḥ jaye vijaye padma karkkoṭa vāsuki śaṃ(3)khapāla kulikānanta takṣaka mahāpadmebhyaḥ saparivārebhyaḥ idaṃ bali gandhapu(4)ṣpadhūpadīpam akṣata dadāmya haṃ te cāgateḥ saparivārāḥ śrīghaṃ imaṃ bali, gṛ(5)hna 2 khādantuja hūṃ vaṃ hoḥ satṛptān sarvasatvānāñ ca śāntipuṣṭhiṃ kuru hūṃ 2 phaṭ 2 vajradharā ājñāpayaticcha svāhā || paṃ, lāṃ ghaṃ tu || (exp. 21t2–5)

Colophon

iti nāgasamādhi sa(21b1)māptaḥ ||     ||

saṃvat 930 kārttka śukla 12sa maṇisaṃghamahāvihāre (2) laṃtale śrīdevyācaraṇakamale śevita hlugrabāhārasa coṅahma śrīva(3)jrācāryya candrapatina thaota kāraṇaṃ taodaha oneta coyā juro śubhaṃ (exp. 3t7–exp.3b3)

Microfilm Details

Reel No. B 106/19

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by KM/KT

Date 16-03-2009

Bibliography